E 156-11(1) Śāradīyaghaṭasthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/11
Title: Śāradīyaghaṭasthāpanavidhi
Dimensions: 17 x 8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 156-11 Inventory No. 62347

Title Śāradīyaghaṭasthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Paper

State Complete and undamaged

Size 17 x 8 cm

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2616

Used for edition no/yes

Manuscript Features

This text is written in corrupt sankrit, that's why each and every mistakes are not marked.

Excerpts

Beginning

|| sāradīyaghaṭasthāpanaṃ || (fol.1r )

|| śrīgaṇeśāya namaḥ || ātha ghaṭaschāpanavidhiḥ || tatrādau maṃgalaschāpanavidhiḥ || ācamya prāṇānāyamya || evaṃ

guṇaviśeṣaṇaviśiṣṭāyāṃ puṇyatithau || asmākaṃ sahakuṭuṃbānāṃ

kṣemaschita āyur ārogya aiśvaryābhivṛdhyarthaṃ mama duṣṭaschāna-

schitagrahabhūtāriṣṭaśāṃtaye dusvapnanāśanārtha ca samastābhiṣṭa-

siddhaye putrapautrābhivṛdhyarthaṃ maharaiśvaryavṛdhyarthaṃ

aśvaśālādivṛdhyarthaṃ sakalamanorathasidhyartha śrīmahākālīmahālakṣmī-

mahāsarasvatīprītyarthaṃ āśvinaśuddhapratipadād ārabhya navamīparyaṃtaṃ

navarātroktaprakāreṇa pūjājapādikaṃ navadurgāvidhānena navarātrotsavaṃ

kariṣye || tad aṃgabhūtaṃ svatipuṇyāhavācanaṃ mātṛkāpūjanaṃ nāṃdīśrāddhaṃ

ācāryāya brahmaṛ(ligvarṇa) tatrādau gaṇeśapūjanaṃ kariṣye || (fol.1v1-2v1)

«Sub-colophon:»

anena ṣoḍaśopacārapūjanākhyena karmaṇānena śrīmanbhagavān(!)

mahākālīmahālakṣmīmahāsarasvatī prīyatām ||

iti navacaṃḍīvidhānaṃ samāptaṃ || (fol.26r3-6)

End

tṛtiyā || †aṇimādigurodārāmakarāghakṣarātmikāṃ †

anṃtaśaktikāṃ lakṣmṃ kāmākṣī pūjayāºº || 4 ||

caturthī kāmacārīṃ mahāmāyāṃ kālacakrasvarūpi

kāmadaṃ karuṇodārāṃ caṃḍamuṃḍaprabhedikāṃ ||

taṃ†nāhānārghyaṃ mayā dattaṃ rohinyāṃ sahitaḥ śaṣI ||

caṃdramā manasoºº || dvitīyārghyaṃº ||

kṣīrodārṇavasaṃbhūte atrigotrasamudbhava ||

gṛhānārghyaṃ mayā rohinyāṃ sahitaḥ śaṣi ||

caṃdramā maºº || tṛtiyārghyaṃºº ||

arghyaṃt(!) somāya devāya dvijarājaya(!)śāline ||

rohinisahitāyeti gṛhānārghyaṃ namostute ||

caṇdramā maºº || caturthāghyaṃ saºº ||

tato nīrāṃjanaṃ || uttarapūjāṃ || kṣāmāpanaṃ

iti gaṇapatipūjanaṃ saṃpūrṇam astu ||

śrīvighnarājārpanam astū ||

|| 6 || 6 || 6 || 6 || 6 || 6 || 6 || 6 || (fol.26v2- 27v3)

Microfilm Details

Reel No. E156/11

Date of Filming 23-12-1976

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-06-2003

Bibliography